Original

तेषां पापमभिप्रायं पापानां दुष्टचेतसाम् ।इङ्गितज्ञः कविः क्षिप्रमन्वबुध्यत सात्यकिः ॥ ९ ॥

Segmented

तेषाम् पापम् अभिप्रायम् पापानाम् दुष्ट-चेतसाम् इङ्गित-ज्ञः कविः क्षिप्रम् अन्वबुध्यत सात्यकिः

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
पापम् पाप pos=a,g=m,c=2,n=s
अभिप्रायम् अभिप्राय pos=n,g=m,c=2,n=s
पापानाम् पाप pos=a,g=m,c=6,n=p
दुष्ट दुष् pos=va,comp=y,f=part
चेतसाम् चेतस् pos=n,g=m,c=6,n=p
इङ्गित इङ्गित pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
कविः कवि pos=n,g=m,c=1,n=s
क्षिप्रम् क्षिप्रम् pos=i
अन्वबुध्यत अनुबुध् pos=v,p=3,n=s,l=lan
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s