Original

तस्माद्वयमिहैवैनं केशवं क्षिप्रकारिणम् ।क्रोशतो धृतराष्ट्रस्य बद्ध्वा योत्स्यामहे रिपून् ॥ ८ ॥

Segmented

तस्माद् वयम् इह एव एनम् केशवम् क्षिप्रकारिणम् क्रोशतो धृतराष्ट्रस्य बद्ध्वा योत्स्यामहे रिपून्

Analysis

Word Lemma Parse
तस्माद् तस्मात् pos=i
वयम् मद् pos=n,g=,c=1,n=p
इह इह pos=i
एव एव pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
केशवम् केशव pos=n,g=m,c=2,n=s
क्षिप्रकारिणम् क्षिप्रकारिन् pos=a,g=m,c=2,n=s
क्रोशतो क्रुश् pos=va,g=m,c=6,n=s,f=part
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
बद्ध्वा बन्ध् pos=vi
योत्स्यामहे युध् pos=v,p=1,n=p,l=lrt
रिपून् रिपु pos=n,g=m,c=2,n=p