Original

अयं ह्येषां महाबाहुः सर्वेषां शर्म वर्म च ।अस्मिन्गृहीते वरदे ऋषभे सर्वसात्वताम् ।निरुद्यमा भविष्यन्ति पाण्डवाः सोमकैः सह ॥ ७ ॥

Segmented

अयम् हि एषाम् महा-बाहुः सर्वेषाम् शर्म वर्म च अस्मिन् गृहीते वर-दे ऋषभे सर्व-सात्वताम् निरुद्यमा भविष्यन्ति पाण्डवाः सोमकैः सह

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
हि हि pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
शर्म शर्मन् pos=n,g=n,c=1,n=s
वर्म वर्मन् pos=n,g=n,c=1,n=s
pos=i
अस्मिन् इदम् pos=n,g=m,c=7,n=s
गृहीते ग्रह् pos=va,g=m,c=7,n=s,f=part
वर वर pos=n,comp=y
दे pos=a,g=m,c=7,n=s
ऋषभे ऋषभ pos=n,g=m,c=7,n=s
सर्व सर्व pos=n,comp=y
सात्वताम् सात्वन्त् pos=n,g=m,c=6,n=p
निरुद्यमा निरुद्यम pos=a,g=m,c=1,n=p
भविष्यन्ति भू pos=v,p=3,n=p,l=lrt
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
सोमकैः सोमक pos=n,g=m,c=3,n=p
सह सह pos=i