Original

श्रुत्वा गृहीतं वार्ष्णेयं पाण्डवा हतचेतसः ।निरुत्साहा भविष्यन्ति भग्नदंष्ट्रा इवोरगाः ॥ ६ ॥

Segmented

श्रुत्वा गृहीतम् वार्ष्णेयम् पाण्डवा हत-चेतसः निरुत्साहा भविष्यन्ति भग्न-दंष्ट्राः इव उरगाः

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
गृहीतम् ग्रह् pos=va,g=m,c=2,n=s,f=part
वार्ष्णेयम् वार्ष्णेय pos=n,g=m,c=2,n=s
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
हत हन् pos=va,comp=y,f=part
चेतसः चेतस् pos=n,g=m,c=1,n=p
निरुत्साहा निरुत्साह pos=a,g=m,c=1,n=p
भविष्यन्ति भू pos=v,p=3,n=p,l=lrt
भग्न भञ्ज् pos=va,comp=y,f=part
दंष्ट्राः दंष्ट्र pos=n,g=m,c=1,n=p
इव इव pos=i
उरगाः उरग pos=n,g=m,c=1,n=p