Original

प्रधर्षयन्महाबाहुं कृष्णमक्लिष्टकारिणम् ।पतंगोऽग्निमिवासाद्य सामात्यो न भविष्यसि ॥ ५२ ॥

Segmented

प्रधर्षय् महा-बाहुम् कृष्णम् अक्लिष्ट-कारिणम् पतंगो ऽग्निम् इव आसाद्य स अमात्यः न भविष्यसि

Analysis

Word Lemma Parse
प्रधर्षय् प्रधर्षय् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
बाहुम् बाहु pos=n,g=m,c=2,n=s
कृष्णम् कृष्ण pos=n,g=m,c=2,n=s
अक्लिष्ट अक्लिष्ट pos=a,comp=y
कारिणम् कारिन् pos=a,g=m,c=2,n=s
पतंगो पतंग pos=n,g=m,c=1,n=s
ऽग्निम् अग्नि pos=n,g=m,c=2,n=s
इव इव pos=i
आसाद्य आसादय् pos=vi
pos=i
अमात्यः अमात्य pos=n,g=m,c=1,n=s
pos=i
भविष्यसि भू pos=v,p=2,n=s,l=lrt