Original

तं न बुध्यसि गोविन्दं घोरविक्रममच्युतम् ।आशीविषमिव क्रुद्धं तेजोराशिमनिर्जितम् ॥ ५१ ॥

Segmented

तम् न बुध्यसि गोविन्दम् घोर-विक्रमम् अच्युतम् आशीविषम् इव क्रुद्धम् तेजः-राशिम् अनिर्जितम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
pos=i
बुध्यसि बुध् pos=v,p=2,n=s,l=lat
गोविन्दम् गोविन्द pos=n,g=m,c=2,n=s
घोर घोर pos=a,comp=y
विक्रमम् विक्रम pos=n,g=m,c=2,n=s
अच्युतम् अच्युत pos=n,g=m,c=2,n=s
आशीविषम् आशीविष pos=n,g=m,c=2,n=s
इव इव pos=i
क्रुद्धम् क्रुध् pos=va,g=m,c=2,n=s,f=part
तेजः तेजस् pos=n,comp=y
राशिम् राशि pos=n,g=m,c=2,n=s
अनिर्जितम् अनिर्जित pos=a,g=m,c=2,n=s