Original

वयमेव हृषीकेशं निगृह्णीम बलादिव ।प्रसह्य पुरुषव्याघ्रमिन्द्रो वैरोचनिं यथा ॥ ५ ॥

Segmented

वयम् एव हृषीकेशम् निगृह्णीम बलाद् इव प्रसह्य पुरुष-व्याघ्रम् इन्द्रो वैरोचनिम् यथा

Analysis

Word Lemma Parse
वयम् मद् pos=n,g=,c=1,n=p
एव एव pos=i
हृषीकेशम् हृषीकेश pos=n,g=m,c=2,n=s
निगृह्णीम निग्रह् pos=v,p=1,n=p,l=vidhilin
बलाद् बल pos=n,g=n,c=5,n=s
इव इव pos=i
प्रसह्य प्रसह् pos=vi
पुरुष पुरुष pos=n,comp=y
व्याघ्रम् व्याघ्र pos=n,g=m,c=2,n=s
इन्द्रो इन्द्र pos=n,g=m,c=1,n=s
वैरोचनिम् वैरोचनि pos=n,g=m,c=2,n=s
यथा यथा pos=i