Original

वरुणो निर्जितो राजा पावकश्चामितौजसा ।पारिजातं च हरता जितः साक्षाच्छचीपतिः ॥ ४८ ॥

Segmented

वरुणो निर्जितो राजा पावकः च अमित-ओजस् पारिजातम् च हरता जितः साक्षात् शचीपतिः

Analysis

Word Lemma Parse
वरुणो वरुण pos=n,g=m,c=1,n=s
निर्जितो निर्जि pos=va,g=m,c=1,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
पावकः पावक pos=n,g=m,c=1,n=s
pos=i
अमित अमित pos=a,comp=y
ओजस् ओजस् pos=n,g=m,c=3,n=s
पारिजातम् पारिजात pos=n,g=m,c=2,n=s
pos=i
हरता हृ pos=va,g=m,c=3,n=s,f=part
जितः जि pos=va,g=m,c=1,n=s,f=part
साक्षात् साक्षात् pos=i
शचीपतिः शचीपति pos=n,g=m,c=1,n=s