Original

अरिष्टो धेनुकश्चैव चाणूरश्च महाबलः ।अश्वराजश्च निहतः कंसश्चारिष्टमाचरन् ॥ ४६ ॥

Segmented

अरिष्टो धेनुकः च एव चाणूरः च महा-बलः अश्वराजः च निहतः कंसः च अरिष्टम् आचरन्

Analysis

Word Lemma Parse
अरिष्टो अरिष्ट pos=n,g=m,c=1,n=s
धेनुकः धेनुक pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
चाणूरः चाणूर pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
अश्वराजः अश्वराज pos=n,g=m,c=1,n=s
pos=i
निहतः निहन् pos=va,g=m,c=1,n=s,f=part
कंसः कंस pos=n,g=m,c=1,n=s
pos=i
अरिष्टम् अरिष्ट pos=n,g=m,c=2,n=s
आचरन् आचर् pos=va,g=m,c=1,n=s,f=part