Original

प्राग्ज्योतिषगतं शौरिं नरकः सह दानवैः ।ग्रहीतुं नाशकत्तत्र तं त्वं प्रार्थयसे बलात् ॥ ४४ ॥

Segmented

प्राग्ज्योतिष-गतम् शौरिम् नरकः सह दानवैः ग्रहीतुम् न अशकत् तत्र तम् त्वम् प्रार्थयसे बलात्

Analysis

Word Lemma Parse
प्राग्ज्योतिष प्राग्ज्योतिष pos=n,comp=y
गतम् गम् pos=va,g=m,c=2,n=s,f=part
शौरिम् शौरि pos=n,g=m,c=2,n=s
नरकः नरक pos=n,g=m,c=1,n=s
सह सह pos=i
दानवैः दानव pos=n,g=m,c=3,n=p
ग्रहीतुम् ग्रह् pos=vi
pos=i
अशकत् शक् pos=v,p=3,n=s,l=lun
तत्र तत्र pos=i
तम् तद् pos=n,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
प्रार्थयसे प्रार्थय् pos=v,p=2,n=s,l=lat
बलात् बल pos=n,g=n,c=5,n=s