Original

निर्मोचने षट्सहस्राः पाशैर्बद्ध्वा महासुराः ।ग्रहीतुं नाशकंश्चैनं तं त्वं प्रार्थयसे बलात् ॥ ४३ ॥

Segmented

निर्मोचने षट् सहस्राः पाशैः बद्ध्वा महा-असुराः ग्रहीतुम् न अशकन् च एनम् तम् त्वम् प्रार्थयसे बलात्

Analysis

Word Lemma Parse
निर्मोचने निर्मोचन pos=n,g=n,c=7,n=s
षट् षष् pos=n,g=m,c=1,n=p
सहस्राः सहस्र pos=n,g=m,c=1,n=p
पाशैः पाश pos=n,g=m,c=3,n=p
बद्ध्वा बन्ध् pos=vi
महा महत् pos=a,comp=y
असुराः असुर pos=n,g=m,c=1,n=p
ग्रहीतुम् ग्रह् pos=vi
pos=i
अशकन् शक् pos=v,p=3,n=p,l=lun
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
प्रार्थयसे प्रार्थय् pos=v,p=2,n=s,l=lat
बलात् बल pos=n,g=n,c=5,n=s