Original

ग्रहीतुकामो विक्रम्य सर्वयत्नेन माधवम् ।ग्रहीतुं नाशकत्तत्र तं त्वं प्रार्थयसे बलात् ॥ ४२ ॥

Segmented

ग्रहीतु-कामः विक्रम्य सर्व-यत्नेन माधवम् ग्रहीतुम् न अशकत् तत्र तम् त्वम् प्रार्थयसे बलात्

Analysis

Word Lemma Parse
ग्रहीतु ग्रहीतु pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
विक्रम्य विक्रम् pos=vi
सर्व सर्व pos=n,comp=y
यत्नेन यत्न pos=n,g=m,c=3,n=s
माधवम् माधव pos=n,g=m,c=2,n=s
ग्रहीतुम् ग्रह् pos=vi
pos=i
अशकत् शक् pos=v,p=3,n=s,l=lun
तत्र तत्र pos=i
तम् तद् pos=n,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
प्रार्थयसे प्रार्थय् pos=v,p=2,n=s,l=lat
बलात् बल pos=n,g=n,c=5,n=s