Original

सौभद्वारे वानरेन्द्रो द्विविदो नाम नामतः ।शिलावर्षेण महता छादयामास केशवम् ॥ ४१ ॥

Segmented

सौभ-द्वारे वानर-इन्द्रः द्विविदो नाम नामतः शिला-वर्षेण महता छादयामास केशवम्

Analysis

Word Lemma Parse
सौभ सौभ pos=n,comp=y
द्वारे द्वार pos=n,g=n,c=7,n=s
वानर वानर pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
द्विविदो द्विविद pos=n,g=m,c=1,n=s
नाम नाम pos=i
नामतः नामन् pos=n,g=n,c=5,n=s
शिला शिला pos=n,comp=y
वर्षेण वर्ष pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
छादयामास छादय् pos=v,p=3,n=s,l=lit
केशवम् केशव pos=n,g=m,c=2,n=s