Original

इत्युक्ते धृतराष्ट्रेण क्षत्तापि विदुरोऽब्रवीत् ।दुर्योधनमभिप्रेक्ष्य धार्तराष्ट्रममर्षणम् ॥ ४० ॥

Segmented

इति उक्ते धृतराष्ट्रेण क्षत्ता अपि विदुरो ऽब्रवीत् दुर्योधनम् अभिप्रेक्ष्य धार्तराष्ट्रम् अमर्षणम्

Analysis

Word Lemma Parse
इति इति pos=i
उक्ते वच् pos=va,g=n,c=7,n=s,f=part
धृतराष्ट्रेण धृतराष्ट्र pos=n,g=m,c=3,n=s
क्षत्ता क्षत्तृ pos=n,g=m,c=1,n=s
अपि अपि pos=i
विदुरो विदुर pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
अभिप्रेक्ष्य अभिप्रेक्ष् pos=vi
धार्तराष्ट्रम् धार्तराष्ट्र pos=n,g=m,c=2,n=s
अमर्षणम् अमर्षण pos=a,g=m,c=2,n=s