Original

पुरायमस्मान्गृह्णाति क्षिप्रकारी जनार्दनः ।सहितो धृतराष्ट्रेण राज्ञा शांतनवेन च ॥ ४ ॥

Segmented

पुरा अयम् अस्मान् गृह्णाति क्षिप्रकारी जनार्दनः सहितो धृतराष्ट्रेण राज्ञा शांतनवेन च

Analysis

Word Lemma Parse
पुरा पुरा pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
अस्मान् मद् pos=n,g=m,c=2,n=p
गृह्णाति ग्रह् pos=v,p=3,n=s,l=lat
क्षिप्रकारी क्षिप्रकारिन् pos=a,g=m,c=1,n=s
जनार्दनः जनार्दन pos=n,g=m,c=1,n=s
सहितो सहित pos=a,g=m,c=1,n=s
धृतराष्ट्रेण धृतराष्ट्र pos=n,g=m,c=3,n=s
राज्ञा राजन् pos=n,g=m,c=3,n=s
शांतनवेन शांतनव pos=n,g=m,c=3,n=s
pos=i