Original

देवैर्मनुष्यैर्गन्धर्वैरसुरैरुरगैश्च यः ।न सोढुं समरे शक्यस्तं न बुध्यसि केशवम् ॥ ३८ ॥

Segmented

देवैः मनुष्यैः गन्धर्वैः असुरैः उरगैः च यः न सोढुम् समरे शक्यः तम् न बुध्यसि केशवम्

Analysis

Word Lemma Parse
देवैः देव pos=n,g=m,c=3,n=p
मनुष्यैः मनुष्य pos=n,g=m,c=3,n=p
गन्धर्वैः गन्धर्व pos=n,g=m,c=3,n=p
असुरैः असुर pos=n,g=m,c=3,n=p
उरगैः उरग pos=n,g=m,c=3,n=p
pos=i
यः यद् pos=n,g=m,c=1,n=s
pos=i
सोढुम् सह् pos=vi
समरे समर pos=n,g=n,c=7,n=s
शक्यः शक्य pos=a,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
pos=i
बुध्यसि बुध् pos=v,p=2,n=s,l=lat
केशवम् केशव pos=n,g=m,c=2,n=s