Original

त्वमिमं पुण्डरीकाक्षमप्रधृष्यं दुरासदम् ।पापैः सहायैः संहत्य निग्रहीतुं किलेच्छसि ॥ ३६ ॥

Segmented

त्वम् इमम् पुण्डरीकाक्षम् अप्रधृष्यम् दुरासदम् पापैः सहायैः संहत्य निग्रहीतुम् किल इच्छसि

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
पुण्डरीकाक्षम् पुण्डरीकाक्ष pos=n,g=m,c=2,n=s
अप्रधृष्यम् अप्रधृष्य pos=a,g=m,c=2,n=s
दुरासदम् दुरासद pos=a,g=m,c=2,n=s
पापैः पाप pos=a,g=m,c=3,n=p
सहायैः सहाय pos=n,g=m,c=3,n=p
संहत्य संहन् pos=vi
निग्रहीतुम् निग्रह् pos=vi
किल किल pos=i
इच्छसि इष् pos=v,p=2,n=s,l=lat