Original

अशक्यमयशस्यं च सद्भिश्चापि विगर्हितम् ।यथा त्वादृशको मूढो व्यवस्येत्कुलपांसनः ॥ ३५ ॥

Segmented

अशक्यम् अयशस्यम् च सद्भिः च अपि विगर्हितम् यथा त्वादृशको मूढो व्यवस्येत् कुल-पांसनः

Analysis

Word Lemma Parse
अशक्यम् अशक्य pos=a,g=n,c=2,n=s
अयशस्यम् अयशस्य pos=a,g=n,c=2,n=s
pos=i
सद्भिः सत् pos=a,g=m,c=3,n=p
pos=i
अपि अपि pos=i
विगर्हितम् विगर्ह् pos=va,g=n,c=2,n=s,f=part
यथा यथा pos=i
त्वादृशको त्वादृशक pos=a,g=m,c=1,n=s
मूढो मुह् pos=va,g=m,c=1,n=s,f=part
व्यवस्येत् व्यवसा pos=v,p=3,n=s,l=vidhilin
कुल कुल pos=n,comp=y
पांसनः पांसन pos=a,g=m,c=1,n=s