Original

नृशंस पापभूयिष्ठ क्षुद्रकर्मसहायवान् ।पापैः सहायैः संहत्य पापं कर्म चिकीर्षसि ॥ ३४ ॥

Segmented

नृशंस पाप-भूयिष्ठैः क्षुद्र-कर्म-सहायवान् पापैः सहायैः संहत्य पापम् कर्म चिकीर्षसि

Analysis

Word Lemma Parse
नृशंस नृशंस pos=a,g=m,c=8,n=s
पाप पाप pos=a,comp=y
भूयिष्ठैः भूयिष्ठ pos=a,g=m,c=8,n=s
क्षुद्र क्षुद्र pos=a,comp=y
कर्म कर्मन् pos=n,comp=y
सहायवान् सहायवत् pos=a,g=m,c=1,n=s
पापैः पाप pos=a,g=m,c=3,n=p
सहायैः सहाय pos=n,g=m,c=3,n=p
संहत्य संहन् pos=vi
पापम् पाप pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
चिकीर्षसि चिकीर्ष् pos=v,p=2,n=s,l=lat