Original

अथ दुर्योधनं राजा धृतराष्ट्रोऽभ्यभाषत ।कर्णदुःशासनाभ्यां च राजभिश्चाभिसंवृतम् ॥ ३३ ॥

Segmented

अथ दुर्योधनम् राजा धृतराष्ट्रो ऽभ्यभाषत कर्ण-दुःशासनाभ्याम् च राजभिः च अभिसंवृतम्

Analysis

Word Lemma Parse
अथ अथ pos=i
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
ऽभ्यभाषत अभिभाष् pos=v,p=3,n=s,l=lan
कर्ण कर्ण pos=n,comp=y
दुःशासनाभ्याम् दुःशासन pos=n,g=m,c=3,n=d
pos=i
राजभिः राजन् pos=n,g=m,c=3,n=p
pos=i
अभिसंवृतम् अभिसंवृ pos=va,g=m,c=2,n=s,f=part