Original

सहमित्रं सहामात्यं ससोदर्यं सहानुगम् ।शक्नुयां यदि पन्थानमवतारयितुं पुनः ॥ ३१ ॥

Segmented

सह मित्रम् सह अमात्यम् स सोदर्यम् सह अनुगम् शक्नुयाम् यदि पन्थानम् अवतारयितुम् पुनः

Analysis

Word Lemma Parse
सह सह pos=i
मित्रम् मित्र pos=n,g=m,c=2,n=s
सह सह pos=i
अमात्यम् अमात्य pos=n,g=m,c=2,n=s
pos=i
सोदर्यम् सोदर्य pos=a,g=m,c=2,n=s
सह सह pos=i
अनुगम् अनुग pos=a,g=m,c=2,n=s
शक्नुयाम् शक् pos=v,p=1,n=s,l=vidhilin
यदि यदि pos=i
पन्थानम् पथिन् pos=n,g=,c=2,n=s
अवतारयितुम् अवतारय् pos=vi
पुनः पुनर् pos=i