Original

दुर्योधनस्य कर्णस्य शकुनेः सौबलस्य च ।दुःशासनचतुर्थानामिदमासीद्विचेष्टितम् ॥ ३ ॥

Segmented

दुर्योधनस्य कर्णस्य शकुनेः सौबलस्य च दुःशासन-चतुर्थानाम् इदम् आसीद् विचेष्टितम्

Analysis

Word Lemma Parse
दुर्योधनस्य दुर्योधन pos=n,g=m,c=6,n=s
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
शकुनेः शकुनि pos=n,g=m,c=6,n=s
सौबलस्य सौबल pos=n,g=m,c=6,n=s
pos=i
दुःशासन दुःशासन pos=n,comp=y
चतुर्थानाम् चतुर्थ pos=a,g=m,c=6,n=p
इदम् इदम् pos=n,g=n,c=1,n=s
आसीद् अस् pos=v,p=3,n=s,l=lan
विचेष्टितम् विचेष्टित pos=n,g=n,c=1,n=s