Original

एष दुर्योधनो राजन्यथेच्छति तथास्तु तत् ।अहं तु सर्वान्समयाननुजानामि भारत ॥ २९ ॥

Segmented

एष दुर्योधनो राजन् यथा इच्छति तथा अस्तु तत् अहम् तु सर्वान् समयान् अनुजानामि भारत

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
यथा यथा pos=i
इच्छति इष् pos=v,p=3,n=s,l=lat
तथा तथा pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
तत् तद् pos=n,g=n,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
तु तु pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
समयान् समय pos=n,g=m,c=2,n=p
अनुजानामि अनुज्ञा pos=v,p=1,n=s,l=lat
भारत भारत pos=n,g=m,c=8,n=s