Original

इदं तु न प्रवर्तेयं निन्दितं कर्म भारत ।संनिधौ ते महाराज क्रोधजं पापबुद्धिजम् ॥ २८ ॥

Segmented

इदम् तु न प्रवर्तेयम् निन्दितम् कर्म भारत संनिधौ ते महा-राज क्रोध-जम् पाप-बुद्धि-जम्

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=2,n=s
तु तु pos=i
pos=i
प्रवर्तेयम् प्रवृत् pos=v,p=1,n=s,l=vidhilin
निन्दितम् निन्द् pos=va,g=n,c=2,n=s,f=part
कर्म कर्मन् pos=n,g=n,c=2,n=s
भारत भारत pos=n,g=m,c=8,n=s
संनिधौ संनिधि pos=n,g=m,c=7,n=s
ते त्वद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
क्रोध क्रोध pos=n,comp=y
जम् pos=a,g=n,c=2,n=s
पाप पाप pos=a,comp=y
बुद्धि बुद्धि pos=n,comp=y
जम् pos=a,g=n,c=2,n=s