Original

अद्यैव ह्यहमेतांश्च ये चैताननु भारत ।निगृह्य राजन्पार्थेभ्यो दद्यां किं दुष्कृतं भवेत् ॥ २७ ॥

Segmented

अद्य एव हि अहम् एतान् च ये च एतान् अनु भारत निगृह्य राजन् पार्थेभ्यो दद्याम् किम् दुष्कृतम् भवेत्

Analysis

Word Lemma Parse
अद्य अद्य pos=i
एव एव pos=i
हि हि pos=i
अहम् मद् pos=n,g=,c=1,n=s
एतान् एतद् pos=n,g=m,c=2,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p
pos=i
एतान् एतद् pos=n,g=m,c=2,n=p
अनु अनु pos=i
भारत भारत pos=n,g=m,c=8,n=s
निगृह्य निग्रह् pos=vi
राजन् राजन् pos=n,g=m,c=8,n=s
पार्थेभ्यो पार्थ pos=n,g=m,c=4,n=p
दद्याम् दा pos=v,p=1,n=s,l=vidhilin
किम् pos=n,g=n,c=1,n=s
दुष्कृतम् दुष्कृत pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin