Original

पाण्डवार्थे हि लुभ्यन्तः स्वार्थाद्धास्यन्ति ते सुताः ।एते चेदेवमिच्छन्ति कृतकार्यो युधिष्ठिरः ॥ २६ ॥

Segmented

पाण्डव-अर्थे हि लुभ्यन्तः स्वार्थात् हास्यन्ति ते सुताः एते चेद् एवम् इच्छन्ति कृत-कार्यः युधिष्ठिरः

Analysis

Word Lemma Parse
पाण्डव पाण्डव pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
हि हि pos=i
लुभ्यन्तः लुभ् pos=va,g=m,c=1,n=p,f=part
स्वार्थात् स्वार्थ pos=n,g=m,c=5,n=s
हास्यन्ति हा pos=v,p=3,n=p,l=lrt
ते त्वद् pos=n,g=,c=6,n=s
सुताः सुत pos=n,g=m,c=1,n=p
एते एतद् pos=n,g=m,c=1,n=p
चेद् चेद् pos=i
एवम् एवम् pos=i
इच्छन्ति इष् pos=v,p=3,n=p,l=lat
कृत कृ pos=va,comp=y,f=part
कार्यः कार्य pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s