Original

एतान्हि सर्वान्संरब्धान्नियन्तुमहमुत्सहे ।न त्वहं निन्दितं कर्म कुर्यां पापं कथंचन ॥ २५ ॥

Segmented

एतान् हि सर्वान् संरब्धान् नियम् अहम् उत्सहे न तु अहम् निन्दितम् कर्म कुर्याम् पापम् कथंचन

Analysis

Word Lemma Parse
एतान् एतद् pos=n,g=m,c=2,n=p
हि हि pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
संरब्धान् संरभ् pos=va,g=m,c=2,n=p,f=part
नियम् नियम् pos=vi
अहम् मद् pos=n,g=,c=1,n=s
उत्सहे उत्सह् pos=v,p=1,n=s,l=lat
pos=i
तु तु pos=i
अहम् मद् pos=n,g=,c=1,n=s
निन्दितम् निन्द् pos=va,g=n,c=2,n=s,f=part
कर्म कर्मन् pos=n,g=n,c=2,n=s
कुर्याम् कृ pos=v,p=1,n=s,l=vidhilin
पापम् पाप pos=a,g=n,c=2,n=s
कथंचन कथंचन pos=i