Original

राजन्नेते यदि क्रुद्धा मां निगृह्णीयुरोजसा ।एते वा मामहं वैनाननुजानीहि पार्थिव ॥ २४ ॥

Segmented

राजन्न् एते यदि क्रुद्धा माम् निगृह्णीयुः ओजसा एते वा माम् अहम् वा एनान् अनुजानीहि पार्थिव

Analysis

Word Lemma Parse
राजन्न् राजन् pos=n,g=m,c=8,n=s
एते एतद् pos=n,g=m,c=1,n=p
यदि यदि pos=i
क्रुद्धा क्रुध् pos=va,g=m,c=1,n=p,f=part
माम् मद् pos=n,g=,c=2,n=s
निगृह्णीयुः निग्रह् pos=v,p=3,n=p,l=vidhilin
ओजसा ओजस् pos=n,g=n,c=3,n=s
एते एतद् pos=n,g=m,c=1,n=p
वा वा pos=i
माम् मद् pos=n,g=,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
वा वा pos=i
एनान् एनद् pos=n,g=m,c=2,n=p
अनुजानीहि अनुज्ञा pos=v,p=2,n=s,l=lot
पार्थिव पार्थिव pos=n,g=m,c=8,n=s