Original

विदुरेणैवमुक्ते तु केशवो वाक्यमब्रवीत् ।धृतराष्ट्रमभिप्रेक्ष्य सुहृदां शृण्वतां मिथः ॥ २३ ॥

Segmented

विदुरेण एवम् उक्ते तु केशवो वाक्यम् अब्रवीत् धृतराष्ट्रम् अभिप्रेक्ष्य सुहृदाम् शृण्वताम् मिथः

Analysis

Word Lemma Parse
विदुरेण विदुर pos=n,g=m,c=3,n=s
एवम् एवम् pos=i
उक्ते वच् pos=va,g=n,c=7,n=s,f=part
तु तु pos=i
केशवो केशव pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
धृतराष्ट्रम् धृतराष्ट्र pos=n,g=m,c=2,n=s
अभिप्रेक्ष्य अभिप्रेक्ष् pos=vi
सुहृदाम् सुहृद् pos=n,g=m,c=6,n=p
शृण्वताम् श्रु pos=va,g=m,c=6,n=p,f=part
मिथः मिथस् pos=i