Original

न त्वयं निन्दितं कर्म कुर्यात्कृष्णः कथंचन ।न च धर्मादपक्रामेदच्युतः पुरुषोत्तमः ॥ २२ ॥

Segmented

न तु अयम् निन्दितम् कर्म कुर्यात् कृष्णः कथंचन न च धर्माद् अपक्रामेद् अच्युतः पुरुषोत्तमः

Analysis

Word Lemma Parse
pos=i
तु तु pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
निन्दितम् निन्द् pos=va,g=n,c=2,n=s,f=part
कर्म कर्मन् pos=n,g=n,c=2,n=s
कुर्यात् कृ pos=v,p=3,n=s,l=vidhilin
कृष्णः कृष्ण pos=n,g=m,c=1,n=s
कथंचन कथंचन pos=i
pos=i
pos=i
धर्माद् धर्म pos=n,g=m,c=5,n=s
अपक्रामेद् अपक्रम् pos=v,p=3,n=s,l=vidhilin
अच्युतः अच्युत pos=n,g=m,c=1,n=s
पुरुषोत्तमः पुरुषोत्तम pos=n,g=m,c=1,n=s