Original

अयमिच्छन्हि तान्सर्वान्यतमानाञ्जनार्दनः ।सिंहो मृगानिव क्रुद्धो गमयेद्यमसादनम् ॥ २१ ॥

Segmented

अयम् इच्छन् हि तान् सर्वान् यतमानाञ् जनार्दनः सिंहो मृगान् इव क्रुद्धो गमयेद् यम-सादनम्

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
इच्छन् इष् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
तान् तद् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
यतमानाञ् यत् pos=va,g=m,c=2,n=p,f=part
जनार्दनः जनार्दन pos=n,g=m,c=1,n=s
सिंहो सिंह pos=n,g=m,c=1,n=s
मृगान् मृग pos=n,g=m,c=2,n=p
इव इव pos=i
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
गमयेद् गमय् pos=v,p=3,n=s,l=vidhilin
यम यम pos=n,comp=y
सादनम् सादन pos=n,g=n,c=2,n=s