Original

इमं पुरुषशार्दूलमप्रधृष्यं दुरासदम् ।आसाद्य न भविष्यन्ति पतंगा इव पावकम् ॥ २० ॥

Segmented

इमम् पुरुष-शार्दूलम् अप्रधृष्यम् दुरासदम् आसाद्य न भविष्यन्ति पतंगा इव पावकम्

Analysis

Word Lemma Parse
इमम् इदम् pos=n,g=m,c=2,n=s
पुरुष पुरुष pos=n,comp=y
शार्दूलम् शार्दूल pos=n,g=m,c=2,n=s
अप्रधृष्यम् अप्रधृष्य pos=a,g=m,c=2,n=s
दुरासदम् दुरासद pos=a,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
pos=i
भविष्यन्ति भू pos=v,p=3,n=p,l=lrt
पतंगा पतंग pos=n,g=m,c=1,n=p
इव इव pos=i
पावकम् पावक pos=n,g=m,c=2,n=s