Original

इमं हि पुण्डरीकाक्षमभिभूय प्रसह्य च ।निग्रहीतुं किलेच्छन्ति सहिता वासवानुजम् ॥ १९ ॥

Segmented

इमम् हि पुण्डरीकाक्षम् अभिभूय प्रसह्य च निग्रहीतुम् किल इच्छन्ति सहिता वासव-अनुजम्

Analysis

Word Lemma Parse
इमम् इदम् pos=n,g=m,c=2,n=s
हि हि pos=i
पुण्डरीकाक्षम् पुण्डरीकाक्ष pos=n,g=m,c=2,n=s
अभिभूय अभिभू pos=vi
प्रसह्य प्रसह् pos=vi
pos=i
निग्रहीतुम् निग्रह् pos=vi
किल किल pos=i
इच्छन्ति इष् pos=v,p=3,n=p,l=lat
सहिता सहित pos=a,g=m,c=1,n=p
वासव वासव pos=n,comp=y
अनुजम् अनुज pos=n,g=m,c=2,n=s