Original

राजन्परीतकालास्ते पुत्राः सर्वे परंतप ।अयशस्यमशक्यं च कर्म कर्तुं समुद्यताः ॥ १८ ॥

Segmented

राजन् परीत-कालाः ते पुत्राः सर्वे परंतप अयशस्यम् अशक्यम् च कर्म कर्तुम् समुद्यताः

Analysis

Word Lemma Parse
राजन् राजन् pos=n,g=m,c=8,n=s
परीत परी pos=va,comp=y,f=part
कालाः काल pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
पुत्राः पुत्र pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
परंतप परंतप pos=a,g=m,c=8,n=s
अयशस्यम् अयशस्य pos=a,g=n,c=2,n=s
अशक्यम् अशक्य pos=a,g=n,c=2,n=s
pos=i
कर्म कर्मन् pos=n,g=n,c=2,n=s
कर्तुम् कृ pos=vi
समुद्यताः समुद्यम् pos=va,g=m,c=1,n=p,f=part