Original

सात्यकेस्तद्वचः श्रुत्वा विदुरो दीर्घदर्शिवान् ।धृतराष्ट्रं महाबाहुमब्रवीत्कुरुसंसदि ॥ १७ ॥

Segmented

सात्यकि तत् वचः श्रुत्वा विदुरो दीर्घ-दर्शिवत् धृतराष्ट्रम् महा-बाहुम् अब्रवीत् कुरु-संसदि

Analysis

Word Lemma Parse
सात्यकि सात्यकि pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
विदुरो विदुर pos=n,g=m,c=1,n=s
दीर्घ दीर्घ pos=a,comp=y
दर्शिवत् दर्शिवत् pos=a,g=m,c=1,n=s
धृतराष्ट्रम् धृतराष्ट्र pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बाहुम् बाहु pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
कुरु कुरु pos=n,comp=y
संसदि संसद् pos=n,g=f,c=7,n=s