Original

इमं हि पुण्डरीकाक्षं जिघृक्षन्त्यल्पचेतसः ।पटेनाग्निं प्रज्वलितं यथा बाला यथा जडाः ॥ १६ ॥

Segmented

इमम् हि पुण्डरीकाक्षम् जिघृक्षन्ति अल्प-चेतसः पटेन अग्निम् प्रज्वलितम् यथा बाला यथा जडाः

Analysis

Word Lemma Parse
इमम् इदम् pos=n,g=m,c=2,n=s
हि हि pos=i
पुण्डरीकाक्षम् पुण्डरीकाक्ष pos=n,g=m,c=2,n=s
जिघृक्षन्ति जिघृक्षय् pos=v,p=3,n=p,l=lat
अल्प अल्प pos=a,comp=y
चेतसः चेतस् pos=n,g=m,c=1,n=p
पटेन पट pos=n,g=m,c=3,n=s
अग्निम् अग्नि pos=n,g=m,c=2,n=s
प्रज्वलितम् प्रज्वल् pos=va,g=m,c=2,n=s,f=part
यथा यथा pos=i
बाला बाल pos=n,g=m,c=1,n=p
यथा यथा pos=i
जडाः जड pos=a,g=m,c=1,n=p