Original

पुरा विकुर्वते मूढाः पापात्मानः समागताः ।धर्षिताः काममन्युभ्यां क्रोधलोभवशानुगाः ॥ १५ ॥

Segmented

पुरा विकुर्वते मूढाः पाप-आत्मानः समागताः धर्षिताः काम-मन्यु क्रोध-लोभ-वश-अनुगाः

Analysis

Word Lemma Parse
पुरा पुरा pos=i
विकुर्वते विकृ pos=v,p=3,n=p,l=lat
मूढाः मुह् pos=va,g=m,c=1,n=p,f=part
पाप पाप pos=a,comp=y
आत्मानः आत्मन् pos=n,g=m,c=1,n=p
समागताः समागम् pos=va,g=m,c=1,n=p,f=part
धर्षिताः धर्षय् pos=va,g=m,c=1,n=p,f=part
काम काम pos=n,comp=y
मन्यु मन्यु pos=n,g=m,c=3,n=d
क्रोध क्रोध pos=n,comp=y
लोभ लोभ pos=n,comp=y
वश वश pos=n,comp=y
अनुगाः अनुग pos=a,g=m,c=1,n=p