Original

धर्मादपेतमर्थाच्च कर्म साधुविगर्हितम् ।मन्दाः कर्तुमिहेच्छन्ति न चावाप्यं कथंचन ॥ १४ ॥

Segmented

धर्माद् अपेतम् अर्थतः च कर्म साधु-विगर्हितम् मन्दाः कर्तुम् इह इच्छन्ति न च अवाप् कथंचन

Analysis

Word Lemma Parse
धर्माद् धर्म pos=n,g=m,c=5,n=s
अपेतम् अपे pos=va,g=n,c=2,n=s,f=part
अर्थतः अर्थ pos=n,g=m,c=5,n=s
pos=i
कर्म कर्मन् pos=n,g=n,c=2,n=s
साधु साधु pos=a,comp=y
विगर्हितम् विगर्ह् pos=va,g=n,c=2,n=s,f=part
मन्दाः मन्द pos=a,g=m,c=1,n=p
कर्तुम् कृ pos=vi
इह इह pos=i
इच्छन्ति इष् pos=v,p=3,n=p,l=lat
pos=i
pos=i
अवाप् अवाप् pos=va,g=n,c=2,n=s,f=krtya
कथंचन कथंचन pos=i