Original

धृतराष्ट्रं ततश्चैव विदुरं चान्वभाषत ।तेषामेतमभिप्रायमाचचक्षे स्मयन्निव ॥ १३ ॥

Segmented

धृतराष्ट्रम् ततस् च एव विदुरम् च अन्वभाषत तेषाम् एतम् अभिप्रायम् आचचक्षे स्मयन्न् इव

Analysis

Word Lemma Parse
धृतराष्ट्रम् धृतराष्ट्र pos=n,g=m,c=2,n=s
ततस् ततस् pos=i
pos=i
एव एव pos=i
विदुरम् विदुर pos=n,g=m,c=2,n=s
pos=i
अन्वभाषत अनुभाष् pos=v,p=3,n=s,l=lan
तेषाम् तद् pos=n,g=m,c=6,n=p
एतम् एतद् pos=n,g=m,c=2,n=s
अभिप्रायम् अभिप्राय pos=n,g=m,c=2,n=s
आचचक्षे आचक्ष् pos=v,p=3,n=s,l=lit
स्मयन्न् स्मि pos=va,g=m,c=1,n=s,f=part
इव इव pos=i