Original

व्यूढानीकः सभाद्वारमुपतिष्ठस्व दंशितः ।यावदाख्याम्यहं चैतत्कृष्णायाक्लिष्टकर्मणे ॥ ११ ॥

Segmented

व्यूढ-अनीकः सभ-द्वारम् उपतिष्ठस्व दंशितः यावद् आख्यामि अहम् च एतत् कृष्णाय अक्लिष्ट-कर्मणे

Analysis

Word Lemma Parse
व्यूढ व्यूह् pos=va,comp=y,f=part
अनीकः अनीक pos=n,g=m,c=1,n=s
सभ सभा pos=n,comp=y
द्वारम् द्वार pos=n,g=n,c=2,n=s
उपतिष्ठस्व उपस्था pos=v,p=2,n=s,l=lot
दंशितः दंशय् pos=va,g=m,c=1,n=s,f=part
यावद् यावत् pos=i
आख्यामि आख्या pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
कृष्णाय कृष्ण pos=n,g=m,c=4,n=s
अक्लिष्ट अक्लिष्ट pos=a,comp=y
कर्मणे कर्मन् pos=n,g=m,c=4,n=s