Original

वैशंपायन उवाच ।सा भर्तुर्वचनं श्रुत्वा राजपुत्री यशस्विनी ।अन्विच्छन्ती महच्छ्रेयो गान्धारी वाक्यमब्रवीत् ॥ ९ ॥

Segmented

वैशंपायन उवाच सा भर्तुः वचनम् श्रुत्वा राज-पुत्री यशस्विनी अन्विच्छन्ती महत् श्रेयः गान्धारी वाक्यम् अब्रवीत्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सा तद् pos=n,g=f,c=1,n=s
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
राज राजन् pos=n,comp=y
पुत्री पुत्री pos=n,g=f,c=1,n=s
यशस्विनी यशस्विन् pos=a,g=f,c=1,n=s
अन्विच्छन्ती अन्विष् pos=va,g=f,c=1,n=s,f=part
महत् महत् pos=a,g=n,c=2,n=s
श्रेयः श्रेयस् pos=n,g=n,c=2,n=s
गान्धारी गान्धारी pos=n,g=f,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan