Original

धृतराष्ट्र उवाच ।एष गान्धारि पुत्रस्ते दुरात्मा शासनातिगः ।ऐश्वर्यलोभादैश्वर्यं जीवितं च प्रहास्यति ॥ ७ ॥

Segmented

धृतराष्ट्र उवाच एष गान्धारि पुत्रः ते दुरात्मा शासन-अतिगः ऐश्वर्य-लोभात् ऐश्वर्यम् जीवितम् च प्रहास्यति

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एष एतद् pos=n,g=m,c=1,n=s
गान्धारि गान्धारी pos=n,g=f,c=8,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
दुरात्मा दुरात्मन् pos=a,g=m,c=1,n=s
शासन शासन pos=n,comp=y
अतिगः अतिग pos=a,g=m,c=1,n=s
ऐश्वर्य ऐश्वर्य pos=n,comp=y
लोभात् लोभ pos=n,g=m,c=5,n=s
ऐश्वर्यम् ऐश्वर्य pos=n,g=n,c=2,n=s
जीवितम् जीवित pos=n,g=n,c=2,n=s
pos=i
प्रहास्यति प्रहा pos=v,p=3,n=s,l=lrt