Original

राज्ञस्तु वचनं श्रुत्वा विदुरो दीर्घदर्शिनीम् ।आनयामास गान्धारीं धृतराष्ट्रस्य शासनात् ॥ ६ ॥

Segmented

राज्ञः तु वचनम् श्रुत्वा विदुरो दीर्घदर्शिनीम् आनयामास गान्धारीम् धृतराष्ट्रस्य शासनात्

Analysis

Word Lemma Parse
राज्ञः राजन् pos=n,g=m,c=6,n=s
तु तु pos=i
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
विदुरो विदुर pos=n,g=m,c=1,n=s
दीर्घदर्शिनीम् दीर्घदर्शिन् pos=a,g=f,c=2,n=s
आनयामास आनी pos=v,p=3,n=s,l=lit
गान्धारीम् गान्धारी pos=n,g=f,c=2,n=s
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
शासनात् शासन pos=n,g=n,c=5,n=s