Original

राजपिण्डभयादेते यदि हास्यन्ति जीवितम् ।न हि शक्ष्यन्ति राजानं युधिष्ठिरमुदीक्षितुम् ॥ ५२ ॥

Segmented

राज-पिण्ड-भयात् एते यदि हास्यन्ति जीवितम् न हि शक्ष्यन्ति राजानम् युधिष्ठिरम् उदीक्षितुम्

Analysis

Word Lemma Parse
राज राजन् pos=n,comp=y
पिण्ड पिण्ड pos=n,comp=y
भयात् भय pos=n,g=n,c=5,n=s
एते एतद् pos=n,g=m,c=1,n=p
यदि यदि pos=i
हास्यन्ति हा pos=v,p=3,n=p,l=lrt
जीवितम् जीवित pos=n,g=n,c=2,n=s
pos=i
हि हि pos=i
शक्ष्यन्ति शक् pos=v,p=3,n=p,l=lrt
राजानम् राजन् pos=n,g=m,c=2,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
उदीक्षितुम् उदीक्ष् pos=vi