Original

समं हि राज्यं प्रीतिश्च स्थानं च विजितात्मनाम् ।पाण्डवेष्वथ युष्मासु धर्मस्त्वभ्यधिकस्ततः ॥ ५१ ॥

Segmented

समम् हि राज्यम् प्रीतिः च स्थानम् च विजित-आत्मनाम् पाण्डवेषु अथ युष्मासु धर्मः तु अभ्यधिकः ततस्

Analysis

Word Lemma Parse
समम् सम pos=n,g=n,c=1,n=s
हि हि pos=i
राज्यम् राज्य pos=n,g=n,c=1,n=s
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
pos=i
स्थानम् स्थान pos=n,g=n,c=1,n=s
pos=i
विजित विजि pos=va,comp=y,f=part
आत्मनाम् आत्मन् pos=n,g=m,c=6,n=p
पाण्डवेषु पाण्डव pos=n,g=m,c=7,n=p
अथ अथ pos=i
युष्मासु त्वद् pos=n,g=,c=7,n=p
धर्मः धर्म pos=n,g=m,c=1,n=s
तु तु pos=i
अभ्यधिकः अभ्यधिक pos=a,g=m,c=1,n=s
ततस् ततस् pos=i