Original

यच्च त्वं मन्यसे मूढ भीष्मद्रोणकृपादयः ।योत्स्यन्ते सर्वशक्त्येति नैतदद्योपपद्यते ॥ ५० ॥

Segmented

यत् च त्वम् मन्यसे मूढ भीष्म-द्रोण-कृप-आदयः योत्स्यन्ते सर्व-शक्त्या इति न एतत् अद्य उपपद्यते

Analysis

Word Lemma Parse
यत् यत् pos=i
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
मन्यसे मन् pos=v,p=2,n=s,l=lat
मूढ मुह् pos=va,g=m,c=8,n=s,f=part
भीष्म भीष्म pos=n,comp=y
द्रोण द्रोण pos=n,comp=y
कृप कृप pos=n,comp=y
आदयः आदि pos=n,g=m,c=1,n=p
योत्स्यन्ते युध् pos=v,p=3,n=p,l=lrt
सर्व सर्व pos=n,comp=y
शक्त्या शक्ति pos=n,g=f,c=3,n=s
इति इति pos=i
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
अद्य अद्य pos=i
उपपद्यते उपपद् pos=v,p=3,n=s,l=lat