Original

अपि नो व्यसनं घोरं दुर्योधनकृतं महत् ।शमयेच्चिररात्राय योगक्षेमवदव्ययम् ॥ ५ ॥

Segmented

अपि नो व्यसनम् घोरम् दुर्योधन-कृतम् महत् शमयेत् चिर-रात्राय योगक्षेम-वत् अव्ययम्

Analysis

Word Lemma Parse
अपि अपि pos=i
नो मद् pos=n,g=,c=6,n=p
व्यसनम् व्यसन pos=n,g=n,c=2,n=s
घोरम् घोर pos=a,g=n,c=2,n=s
दुर्योधन दुर्योधन pos=n,comp=y
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
महत् महत् pos=a,g=n,c=2,n=s
शमयेत् शमय् pos=v,p=3,n=s,l=vidhilin
चिर चिर pos=a,comp=y
रात्राय रात्र pos=n,g=m,c=4,n=s
योगक्षेम योगक्षेम pos=n,comp=y
वत् वत् pos=i
अव्ययम् अव्यय pos=a,g=n,c=2,n=s