Original

न चैष शक्तः पार्थानां यस्त्वदर्थमभीप्सति ।सूतपुत्रो दृढक्रोधो भ्राता दुःशासनश्च ते ॥ ४७ ॥

Segmented

न च एष शक्तः पार्थानाम् यः त्वद्-अर्थम् अभीप्सति सूतपुत्रो दृढ-क्रोधः भ्राता दुःशासनः च ते

Analysis

Word Lemma Parse
pos=i
pos=i
एष एतद् pos=n,g=m,c=1,n=s
शक्तः शक् pos=va,g=m,c=1,n=s,f=part
पार्थानाम् पार्थ pos=n,g=m,c=6,n=p
यः यद् pos=n,g=m,c=1,n=s
त्वद् त्वद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अभीप्सति अभीप्स् pos=v,p=3,n=s,l=lat
सूतपुत्रो सूतपुत्र pos=n,g=m,c=1,n=s
दृढ दृढ pos=a,comp=y
क्रोधः क्रोध pos=n,g=m,c=1,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
दुःशासनः दुःशासन pos=n,g=m,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s