Original

अलमह्ना निकारोऽयं त्रयोदश समाः कृतः ।शमयैनं महाप्राज्ञ कामक्रोधसमेधितम् ॥ ४६ ॥

Segmented

अलम् अह्ना निकारो ऽयम् त्रयोदश समाः कृतः शमय एनम् महा-प्राज्ञैः काम-क्रोध-समेधितम्

Analysis

Word Lemma Parse
अलम् अलम् pos=i
अह्ना अहर् pos=n,g=n,c=3,n=s
निकारो निकार pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
त्रयोदश त्रयोदशन् pos=a,g=n,c=2,n=s
समाः समा pos=n,g=f,c=2,n=p
कृतः कृ pos=va,g=m,c=1,n=s,f=part
शमय शमय् pos=v,p=2,n=s,l=lot
एनम् एनद् pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
प्राज्ञैः प्राज्ञ pos=a,g=m,c=8,n=s
काम काम pos=n,comp=y
क्रोध क्रोध pos=n,comp=y
समेधितम् समेध् pos=va,g=m,c=2,n=s,f=part