Original

श्रीमद्भिरात्मवद्भिर्हि बुद्धिमद्भिर्जितेन्द्रियैः ।पाण्डवैर्विग्रहस्तात भ्रंशयेन्महतः सुखात् ॥ ४४ ॥

Segmented

श्रीमद्भिः आत्मवद्भिः हि बुद्धिमद्भिः जित-इन्द्रियैः पाण्डवैः विग्रहः तात भ्रंशयेत् महतः सुखात्

Analysis

Word Lemma Parse
श्रीमद्भिः श्रीमत् pos=a,g=m,c=3,n=p
आत्मवद्भिः आत्मवत् pos=a,g=m,c=3,n=p
हि हि pos=i
बुद्धिमद्भिः बुद्धिमत् pos=a,g=m,c=3,n=p
जित जि pos=va,comp=y,f=part
इन्द्रियैः इन्द्रिय pos=n,g=m,c=3,n=p
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
विग्रहः विग्रह pos=n,g=m,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
भ्रंशयेत् भ्रंशय् pos=v,p=3,n=s,l=vidhilin
महतः महत् pos=a,g=n,c=5,n=s
सुखात् सुख pos=n,g=n,c=5,n=s